A 961-5 Rāmastavarājastotra
Manuscript culture infobox
Filmed in: A 961/5
Title: Rāmastavarājastotra
Dimensions: 27.6 x 11.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/23
Remarks:
Reel No. A 961/5
Inventory No. 57214
Title Śrīrāmastavarājastotra
Remarks according to the colophin, extracted from sanatkumārasaṃhitā
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.6 x 11.1 cm
Binding Hole(s)
Folios 9
Lines per Folio 5–6
Foliation figures on the verso, in the left hand margin under the word rāma and in the right hand margin under the abbreviation || stava ||
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/23
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīmate rāmānujāya namaḥ || ||
oṁ asya śrīrāmacandrastavarājastotramaṃtrasya sanatkumāra ṛṣir anuṣṭup chaṃdaḥ || || śrīrāmo devatā sītā bījaṃ hanumān śaktiḥ || || śrīrāmaprītyarthe viniyogaḥ || ||
suta uvāca || ||
sarvaśāstrārthatatvajñaṃ vyāsaṃ satyavatīsutaṃ ||
dharmaputraḥ prahṛṣṭātmā praty uvāca munīśvaraṃ || 1 ||
yudhiṣṭhira uvāca || || (1v1–6)
End
mānasaṃ vācikaṃ pāpaṃ karmmaṇā samupārjitaṃ || ||
śrīrāmasmaraṇenaiva tat rakṣān nasyati dhruvaṃ || 91 ||
idaṃ satyam idaṃ satyaṃ satyam etad bahūcyate || ||
śamaṃ satyaṃ parabrahma rāmātkiṃcin nu vidyate || 92 ||
tasmād rāmasya rūpo yaṃ satyaṃ satyam idaṃ jagat || ||
śrīrāmacaṃdraraghupuṃgavarājavargga
rājeṃdra rāma raghunāyaka rāghaveśa ||
rājādhirājaraghunaṃdanarāmabhadra-
dāso ʼham adya bhavataḥ śaraṇāgato ʼsmi || 94 ||
vaidehīsahitaṃ suradrumatale haime mahāmaṃḍape
madhye puṣpakamāsane munimaye vīrāsane saṃsthitaṃ ||
agre vācaḥpatiprabhañajanasutais tatvaṃ ca munibhiḥ paraṃ
vyākhyātaṃ bharatādibhih parivṛtaṃ rāmaṃ bhaja śyāmalaṃ ||
rāmaṃ ratnakirīṭakuṃḍalayutaṃ keyūrahārānvitaṃ
sītālaṃkṛtavāmabhāgam amalaṃ siṃhāsane saṃsthitaṃ ||
sugrīvādiharīśvaraiḥ suragaṇaiḥ saṃsevyamānaṃ sadā
viśvāmitraparāsarādimunibhiḥ saṃstūyamānaṃ prabhuṃ ||
sakalaguṇanidhānaṃ yogibhiḥ stūyamānaṃ
bhujavijitavimānaṃ rākṣaseṃdrādimānaṃ ||
mahitavṛṣābhayānaṃ sītayā śobhimānaṃ
smṛtahṛdayavimānaṃ brahmarāmābhidhānaṃ || 99 ||
raghu[[va]]ra tava mūrttir māmake mānasābje
narakagatiharaṃ te nāmadheyaṃ muṣaṃ me ||
anisamatulabhaktyā mastake tvatpadābjaṃ
bha[[va]]jalanidhimagnaṃ rakṣa māmārttabaṃdho || 100 ||
rāmaṃ ratnam ahaṃ vaṃde citrakūṭapatiṃ hariṃ ||
kauśalyā śuktisaṃbhūtaṃ jānakīkaṃṭḥabhūṣaṇaṃ || 101 || (fol. 8r4–9r4)
Colophon
iti śrīsanatkumārasaṃhitāyāṃ nāradoktaṃ śrīrāmastavarājastotraṃ saṃpūrṇaṃ śubham astu ||
yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ liṣitaṃ mayā ||
yadi śuddham asuddho(!) vā mama doṣo na dīyate || śubham || (fol. 9r4–5)
Microfilm Details
Reel No. A 961/5
Date of Filming none
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 13-06-2012
Bibliography