A 961-5 Rāmastavarājastotra

Manuscript culture infobox

Filmed in: A 961/5
Title: Rāmastavarājastotra
Dimensions: 27.6 x 11.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/23
Remarks:


Reel No. A 961/5

Inventory No. 57214

Title Śrīrāmastavarājastotra

Remarks according to the colophin, extracted from sanatkumārasaṃhitā

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.6 x 11.1 cm

Binding Hole(s)

Folios 9

Lines per Folio 5–6

Foliation figures on the verso, in the left hand margin under the word rāma and in the right hand margin under the abbreviation || stava ||

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/23

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


śrīmate rāmānujāya namaḥ || ||


oṁ asya śrīrāmacandrastavarājastotramaṃtrasya sanatkumāra ṛṣir anuṣṭup chaṃdaḥ || || śrīrāmo devatā sītā bījaṃ hanumān śaktiḥ || || śrīrāmaprītyarthe viniyogaḥ || ||


suta uvāca || ||


sarvaśāstrārthatatvajñaṃ vyāsaṃ satyavatīsutaṃ ||

dharmaputraḥ prahṛṣṭātmā praty uvāca munīśvaraṃ || 1 ||


yudhiṣṭhira uvāca || || (1v1–6)


End

mānasaṃ vācikaṃ pāpaṃ karmmaṇā samupārjitaṃ || ||

śrīrāmasmaraṇenaiva tat rakṣān nasyati dhruvaṃ || 91 ||


idaṃ satyam idaṃ satyaṃ satyam etad bahūcyate || ||

śamaṃ satyaṃ parabrahma rāmātkiṃcin nu vidyate || 92 ||


tasmād rāmasya rūpo yaṃ satyaṃ satyam idaṃ jagat || ||


śrīrāmacaṃdraraghupuṃgavarājavargga

rājeṃdra rāma raghunāyaka rāghaveśa ||

rājādhirājaraghunaṃdanarāmabhadra-

dāso ʼham adya bhavataḥ śaraṇāgato ʼsmi || 94 ||


vaidehīsahitaṃ suradrumatale haime mahāmaṃḍape

madhye puṣpakamāsane munimaye vīrāsane saṃsthitaṃ ||

agre vācaḥpatiprabhañajanasutais tatvaṃ ca munibhiḥ paraṃ

vyākhyātaṃ bharatādibhih parivṛtaṃ rāmaṃ bhaja śyāmalaṃ ||


rāmaṃ ratnakirīṭakuṃḍalayutaṃ keyūrahārānvitaṃ

sītālaṃkṛtavāmabhāgam amalaṃ siṃhāsane saṃsthitaṃ ||

sugrīvādiharīśvaraiḥ suragaṇaiḥ saṃsevyamānaṃ sadā

viśvāmitraparāsarādimunibhiḥ saṃstūyamānaṃ prabhuṃ ||


sakalaguṇanidhānaṃ yogibhiḥ stūyamānaṃ

bhujavijitavimānaṃ rākṣaseṃdrādimānaṃ ||

mahitavṛṣābhayānaṃ sītayā śobhimānaṃ

smṛtahṛdayavimānaṃ brahmarāmābhidhānaṃ || 99 ||


raghu[[va]]ra tava mūrttir māmake mānasābje

narakagatiharaṃ te nāmadheyaṃ muṣaṃ me ||

anisamatulabhaktyā mastake tvatpadābjaṃ

bha[[va]]jalanidhimagnaṃ rakṣa māmārttabaṃdho || 100 ||


rāmaṃ ratnam ahaṃ vaṃde citrakūṭapatiṃ hariṃ ||

kauśalyā śuktisaṃbhūtaṃ jānakīkaṃṭḥabhūṣaṇaṃ || 101 || (fol. 8r4–9r4)


Colophon

iti śrīsanatkumārasaṃhitāyāṃ nāradoktaṃ śrīrāmastavarājastotraṃ saṃpūrṇaṃ śubham astu ||


yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ liṣitaṃ mayā ||

yadi śuddham asuddho(!) vā mama doṣo na dīyate || śubham || (fol. 9r4–5)

Microfilm Details

Reel No. A 961/5

Date of Filming none

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 13-06-2012

Bibliography